Original

व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ ५ ॥

Segmented

व्याल-कुञ्जर-दुर्गेषु सर्प-चोर-भयेषु च हस्त-आवापेन गच्छन्ति नास्तिकाः किम् अतः परम्

Analysis

Word Lemma Parse
व्याल व्याल pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
सर्प सर्प pos=n,comp=y
चोर चोर pos=n,comp=y
भयेषु भय pos=n,g=n,c=7,n=p
pos=i
हस्त हस्त pos=n,comp=y
आवापेन आवाप pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s