Original

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥ ४ ॥

Segmented

उत्सवाद् उत्सवम् यान्ति स्वर्गात् स्वर्गम् सुखात् सुखम् श्रद्दधानाः च दान्ताः च धन-आढ्याः शुभ-कारिणः

Analysis

Word Lemma Parse
उत्सवाद् उत्सव pos=n,g=m,c=5,n=s
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
pos=i
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
pos=i
धन धन pos=n,comp=y
आढ्याः आढ्य pos=a,g=m,c=1,n=p
शुभ शुभ pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p