Original

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥ ३ ॥

Segmented

दुर्भिक्षाद् एव दुर्भिक्षम् क्लेशात् क्लेशम् भयाद् भयम् मृतेभ्यः प्रमृतम् यान्ति दरिद्राः पाप-कारिणः

Analysis

Word Lemma Parse
दुर्भिक्षाद् दुर्भिक्ष pos=n,g=n,c=5,n=s
एव एव pos=i
दुर्भिक्षम् दुर्भिक्ष pos=n,g=n,c=2,n=s
क्लेशात् क्लेश pos=n,g=m,c=5,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s
मृतेभ्यः मृत pos=n,g=n,c=5,n=p
प्रमृतम् प्रमृत pos=n,g=n,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
दरिद्राः दरिद्र pos=a,g=m,c=1,n=p
पाप पाप pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p