Original

भीष्म उवाच ।आत्मनानर्थयुक्तेन पापे निविशते मनः ।स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ २ ॥

Segmented

भीष्म उवाच आत्मना अनर्थ-युक्तेन पापे निविशते मनः स कर्म कलुषम् कृत्वा क्लेशे महति धीयते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अनर्थ अनर्थ pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
पापे पाप pos=n,g=n,c=7,n=s
निविशते निविश् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कलुषम् कलुष pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
क्लेशे क्लेश pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
धीयते धा pos=v,p=3,n=s,l=lat