Original

शकुनीनामिवाकाशे मत्स्यानामिव चोदके ।पदं यथा न दृश्येत तथा ज्ञानविदां गतिः ॥ १९ ॥

Segmented

शकुनीनाम् इव आकाशे मत्स्यानाम् इव च उदके पदम् यथा न दृश्येत तथा ज्ञान-विदाम् गतिः

Analysis

Word Lemma Parse
शकुनीनाम् शकुनि pos=n,g=m,c=6,n=p
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
इव इव pos=i
pos=i
उदके उदक pos=n,g=n,c=7,n=s
पदम् पद pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
ज्ञान ज्ञान pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s