Original

दीर्घकालेन तपसा सेवितेन तपोवने ।धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥ १८ ॥

Segmented

दीर्घ-कालेन तपसा सेवितेन तपः-वने धर्म-निर्धुत-पापानाम् संसिध्यन्ते मनोरथाः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
कालेन काल pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सेवितेन सेव् pos=va,g=n,c=3,n=s,f=part
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
निर्धुत निर्धू pos=va,comp=y,f=part
पापानाम् पाप pos=a,g=m,c=6,n=p
संसिध्यन्ते संसिध् pos=v,p=3,n=p,l=lat
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p