Original

समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा ।उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥ १७ ॥

Segmented

समुन्नम् अग्रतो वस्त्रम् पश्चात् शुध्यति कर्मणा उपवासैः प्रतप्तानाम् दीर्घम् सुखम् अनन्तकम्

Analysis

Word Lemma Parse
समुन्नम् समुन्न pos=a,g=n,c=1,n=s
अग्रतो अग्रतस् pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
पश्चात् पश्चात् pos=i
शुध्यति शुध् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
उपवासैः उपवास pos=n,g=m,c=3,n=p
प्रतप्तानाम् प्रतप् pos=va,g=m,c=6,n=p,f=part
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=1,n=s