Original

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १६ ॥

Segmented

यथा धेनु-सहस्रेषु वत्सो विन्दति मातरम् तथा पूर्व-कृतम् कर्म कर्तारम् अनुगच्छति

Analysis

Word Lemma Parse
यथा यथा pos=i
धेनु धेनु pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
वत्सो वत्स pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
मातरम् मातृ pos=n,g=f,c=2,n=s
तथा तथा pos=i
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat