Original

बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ १५ ॥

Segmented

बालो युवा च वृद्धः च यत् करोति शुभ-अशुभम् तस्याम् तस्याम् अवस्थायाम् भुङ्क्ते जन्मनि जन्मनि

Analysis

Word Lemma Parse
बालो बाल pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s