Original

संमानश्चावमानश्च लाभालाभौ क्षयोदयौ ।प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः ॥ १३ ॥

Segmented

संमानः च अवमानः च लाभ-अलाभौ क्षय-उदयौ प्रवृत्ता विनिवर्तन्ते विधान-अन्ते पुनः पुनः

Analysis

Word Lemma Parse
संमानः सम्मान pos=n,g=m,c=1,n=s
pos=i
अवमानः अवमान pos=n,g=m,c=1,n=s
pos=i
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
क्षय क्षय pos=n,comp=y
उदयौ उदय pos=n,g=m,c=1,n=d
प्रवृत्ता प्रवृत् pos=va,g=m,c=1,n=p,f=part
विनिवर्तन्ते विनिवृत् pos=v,p=3,n=p,l=lat
विधान विधान pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i