Original

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १२ ॥

Segmented

अचोद्यमानानि यथा पुष्पाणि च फलानि च स्व-कालम् न अतिवर्तन्ते तथा कर्म पुरा कृतम्

Analysis

Word Lemma Parse
अचोद्यमानानि अचोद्यमान pos=a,g=n,c=1,n=p
यथा यथा pos=i
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i
स्व स्व pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
अतिवर्तन्ते अतिवृत् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part