Original

येन येन यथा यद्यत्पुरा कर्म समाचितम् ।तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ १० ॥

Segmented

येन येन यथा यद् यत् पुरा कर्म समाचितम् तत् तद् एव नरो भुङ्क्ते नित्यम् विहितम् आत्मना

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
यथा यथा pos=i
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
समाचितम् समाचि pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
नरो नर pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s