Original

युधिष्ठिर उवाच ।यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच यदि अस्ति दत्तम् इष्टम् वा तपः तप्तम् तथा एव च गुरूणाम् च अपि शुश्रूषा तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s