Original

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ॥ ९ ॥

Segmented

मनुष्यो ब्राह्मणः च असि श्रोत्रियः च असि काश्यप सु दुर्लभम् अवाप्य एतत् अदोषात् मर्तवे इच्छसि

Analysis

Word Lemma Parse
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
श्रोत्रियः श्रोत्रिय pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
काश्यप काश्यप pos=n,g=m,c=8,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अदोषात् अदोष pos=n,g=m,c=5,n=s
मर्तवे मृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat