Original

तथा मुमूर्षुमासीनमकूजन्तमचेतसम् ।इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ॥ ७ ॥

Segmented

तथा मुमूर्षुम् आसीनम् अकूजन्तम् अचेतसम् इन्द्रः सृगाल-रूपेण बभाषे क्रुध्-मानसम्

Analysis

Word Lemma Parse
तथा तथा pos=i
मुमूर्षुम् मुमूर्षु pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अकूजन्तम् अकूजत् pos=a,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सृगाल सृगाल pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
क्रुध् क्रुध् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s