Original

आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् ।मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ ६ ॥

Segmented

आर्तः स पतितः क्रुद्धः त्यक्त्वा आत्मानम् अथ अब्रवीत् मरिष्यामि अधनस्य इह जीवित-अर्थः न विद्यते

Analysis

Word Lemma Parse
आर्तः आर्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मरिष्यामि मृ pos=v,p=1,n=s,l=lrt
अधनस्य अधन pos=a,g=m,c=6,n=s
इह इह pos=i
जीवित जीवित pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat