Original

ततः संपूजयामास काश्यपो हरिवाहनम् ।अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ॥ ५२ ॥

Segmented

ततः संपूजयामास काश्यपो हरिवाहनम् अनुज्ञातः च तेन अथ प्रविवेश स्वम् आश्रमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
काश्यपो काश्यप pos=n,g=m,c=1,n=s
हरिवाहनम् हरिवाहन pos=n,g=m,c=2,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s