Original

समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ॥ ५१ ॥

Segmented

समवैक्षत तम् विप्रो ज्ञान-दीर्घेण चक्षुषा ददर्श च एनम् देवानाम् इन्द्रम् देवम् शचीपतिम्

Analysis

Word Lemma Parse
समवैक्षत समवेक्ष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
दीर्घेण दीर्घ pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
शचीपतिम् शचीपति pos=n,g=m,c=2,n=s