Original

ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।अहो बतासि कुशलो बुद्धिमानिति विस्मितः ॥ ५० ॥

Segmented

ततः स मुनिः उत्थाय काश्यपः तम् उवाच ह अहो बत असि कुशलो बुद्धिमान् इति विस्मितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उत्थाय उत्था pos=vi
काश्यपः काश्यप pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहो अहो pos=i
बत बत pos=i
असि अस् pos=v,p=2,n=s,l=lat
कुशलो कुशल pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
इति इति pos=i
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part