Original

वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् ।रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ ५ ॥

Segmented

वैश्यः कश्चिद् ऋषिम् तात काश्यपम् संशित-व्रतम् रथेन पातयामास श्रीमान् दृप्तः तपस्विनम्

Analysis

Word Lemma Parse
वैश्यः वैश्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s