Original

संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः ।ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥ ४९ ॥

Segmented

संतुष्टः च अप्रमत्तः च यज्ञ-दान-तपः-रतिः ज्ञेय-ज्ञाता भवेयम् वै वर्जय्-वर्जयिता तथा

Analysis

Word Lemma Parse
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
यज्ञ यज्ञ pos=n,comp=y
दान दान pos=n,comp=y
तपः तपस् pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
ज्ञाता ज्ञातृ pos=a,g=m,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
वर्जय् वर्जय् pos=va,comp=y,f=krtya
वर्जयिता वर्जयितृ pos=a,g=m,c=1,n=s
तथा तथा pos=i