Original

अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ ४८ ॥

Segmented

अपि जातु तथा तत् स्याद् अहः-रात्र-शतैः अपि यद् अहम् मानुषीम् योनिम् सृगालः प्राप्नुयाम् पुनः

Analysis

Word Lemma Parse
अपि अपि pos=i
जातु जातु pos=i
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अहः अहर् pos=n,comp=y
रात्र रात्र pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
सृगालः सृगाल pos=n,g=m,c=1,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i