Original

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ ४७ ॥

Segmented

नास्तिकः सर्व-शङ्की च मूर्खः पण्डित-मानिकः तस्य इयम् फल-निर्वृत्तिः सृगाल-त्वम् मम द्विज

Analysis

Word Lemma Parse
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शङ्की शङ्किन् pos=a,g=m,c=1,n=s
pos=i
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
पण्डित पण्डित pos=n,comp=y
मानिकः मानिक pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
सृगाल सृगाल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s