Original

हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ॥ ४६ ॥

Segmented

हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत् आक्रोष्टा च अभिवक्ता च ब्रह्म-यज्ञेषु वै द्विजान्

Analysis

Word Lemma Parse
हेतुवादान् हेतुवाद pos=n,g=m,c=2,n=p
प्रवदिता प्रवदितृ pos=a,g=m,c=1,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
संसत्सु संसद् pos=n,g=,c=7,n=p
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
आक्रोष्टा आक्रोष्टृ pos=n,g=m,c=1,n=s
pos=i
अभिवक्ता अभिवक्तृ pos=a,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
वै वै pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p