Original

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥ ४३ ॥

Segmented

इच्छमानाः ते विहाराय सुखम् महद् अवाप्नुयुः उत जाताः सु नक्षत्रे सु तीर्थाः सु मुहूर्त-जाः

Analysis

Word Lemma Parse
इच्छमानाः इष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
विहाराय विहार pos=n,g=m,c=4,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin
उत उत pos=i
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
सु सु pos=i
तीर्थाः तीर्थ pos=n,g=m,c=1,n=p
सु सु pos=i
मुहूर्त मुहूर्त pos=n,comp=y
जाः pos=a,g=m,c=1,n=p