Original

ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ॥ ४२ ॥

Segmented

ये केचन सु अध्ययनाः प्राप्ता यजन-याजनम् कथम् ते जातु शोचेयुः ध्यायेयुः वा अपि अशोभनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
सु सु pos=i
अध्ययनाः अध्ययन pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
यजन यजन pos=n,comp=y
याजनम् याजन pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
ते तद् pos=n,g=m,c=1,n=p
जातु जातु pos=i
शोचेयुः शुच् pos=v,p=3,n=p,l=vidhilin
ध्यायेयुः ध्या pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
अपि अपि pos=i
अशोभनम् अशोभन pos=a,g=n,c=2,n=s