Original

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ ४१ ॥

Segmented

स्वाध्यायम् अग्नि-संस्कारम् अप्रमत्तो ऽनुपालय सत्यम् दमम् च दानम् च स्पर्धिष्ठा मा च केनचित्

Analysis

Word Lemma Parse
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
ऽनुपालय अनुपालय् pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
pos=i
दानम् दान pos=n,g=n,c=2,n=s
pos=i
स्पर्धिष्ठा स्पृध् pos=v,p=2,n=s,l=lun_unaug
मा मा pos=i
pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s