Original

यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ॥ ४० ॥

Segmented

यदि ब्रह्मञ् शृणोषि एतत् श्रद्दधासि च मे वचः वेद-उक्तस्य च धर्मस्य फलम् मुख्यम् अवाप्स्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शृणोषि श्रु pos=v,p=2,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
श्रद्दधासि श्रद्धा pos=v,p=2,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt