Original

न केनचित्प्रवादेन सत्येनैवापहारिणा ।धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ ३९ ॥

Segmented

न केनचित् प्रवादेन सत्येन एव अपहारिना धर्माय उत्तिष्ठ विप्र-ऋषे न आत्मानम् त्यक्तुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
सत्येन सत्य pos=a,g=m,c=3,n=s
एव एव pos=i
अपहारिना अपहारिन् pos=a,g=m,c=3,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्यक्तुम् त्यज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat