Original

यदि ब्राह्मण देहस्ते निरातङ्को निरामयः ।अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ ३८ ॥

Segmented

यदि ब्राह्मण देहः ते निरातङ्को निरामयः अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः

Analysis

Word Lemma Parse
यदि यदि pos=i
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
देहः देह pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निरातङ्को निरातङ्क pos=a,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
pos=i
समग्राणि समग्र pos=a,g=n,c=1,n=p
pos=i
pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
धिक्कृतः धिक्कृत pos=a,g=m,c=1,n=s