Original

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ ३५ ॥

Segmented

उत्सहन्ते च ते वृत्तिम् अन्याम् अपि उपसेव् स्व-कर्मणा तु नियतम् भवितव्यम् तु तत् तथा

Analysis

Word Lemma Parse
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
अपि अपि pos=i
उपसेव् उपसेव् pos=vi
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तु तु pos=i
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i