Original

अपरे बाहुबलिनः कृतविद्या मनस्विनः ।जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ॥ ३४ ॥

Segmented

अपरे बाहु-बलिनः कृतविद्या मनस्विनः जुगुप्सिताम् सु कृपणाम् पापाम् वृत्तिम् उपासते

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
बाहु बाहु pos=n,comp=y
बलिनः बलिन् pos=a,g=m,c=1,n=p
कृतविद्या कृतविद्य pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
जुगुप्सिताम् जुगुप्स् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
कृपणाम् कृपण pos=a,g=f,c=2,n=s
पापाम् पाप pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat