Original

पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः ।मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ ३२ ॥

Segmented

पाणिमन्तो धनैः युक्ता बलवन्तो न संशयः मनुष्या मानुषैः एव दास-त्वम् उपपादिताः

Analysis

Word Lemma Parse
पाणिमन्तो पाणिमत् pos=a,g=m,c=1,n=p
धनैः धन pos=n,g=n,c=3,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
मानुषैः मानुष pos=n,g=m,c=3,n=p
एव एव pos=i
दास दास pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपपादिताः उपपादय् pos=va,g=m,c=1,n=p,f=part