Original

अप्राशनमसंस्पर्शमसंदर्शनमेव च ।पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ ३१ ॥

Segmented

अप्राशनम् असंस्पर्शम् असंदर्शनम् एव च पुरुषस्य एष नियमो मन्ये श्रेयो न संशयः

Analysis

Word Lemma Parse
अप्राशनम् अप्राशन pos=n,g=n,c=2,n=s
असंस्पर्शम् असंस्पर्श pos=n,g=m,c=2,n=s
असंदर्शनम् असंदर्शन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
नियमो नियम pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s