Original

यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप ।येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ॥ ३० ॥

Segmented

यानि च अन्यानि दूरेषु भक्ष्य-भोज्यानि काश्यप येषाम् अभुक्त-पूर्वम् ते तेषाम् अस्मृतिः एव च

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
दूरेषु दूर pos=a,g=n,c=7,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यानि भोज्य pos=n,g=n,c=1,n=p
काश्यप काश्यप pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=n,c=6,n=p
अभुक्त अभुक्त pos=a,comp=y
पूर्वम् पूर्वम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
अस्मृतिः अस्मृति pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i