Original

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये ।प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ ३ ॥

Segmented

प्रज्ञया प्रापय्-अर्थः हि बलिः ऐश्वर्य-संक्षये प्रह्रादो नमुचिः मङ्कि तस्याः किम् विद्यते परम्

Analysis

Word Lemma Parse
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
प्रापय् प्रापय् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
हि हि pos=i
बलिः बलि pos=n,g=m,c=1,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
मङ्कि मङ्कि pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
किम् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s