Original

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ २९ ॥

Segmented

न त्वम् स्मरसि वारुण्या लट्वाकानाम् च पक्षिणाम् ताभ्याम् च अभ्यधिकः भक्ष्यो न कश्चिद् विद्यते क्वचित्

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
वारुण्या वारुणी pos=n,g=f,c=3,n=s
लट्वाकानाम् लट्वाका pos=n,g=f,c=6,n=p
pos=i
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
ताभ्याम् तद् pos=n,g=m,c=5,n=d
pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
भक्ष्यो भक्ष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i