Original

न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ २८ ॥

Segmented

न खलु अपि अरसज्ञस्य कामः क्वचन जायते संस्पर्शाद् दर्शनाद् वा अपि श्रवणाद् वा अपि जायते

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
अपि अपि pos=i
अरसज्ञस्य अरसज्ञ pos=a,g=m,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
क्वचन क्वचन pos=i
जायते जन् pos=v,p=3,n=s,l=lat
संस्पर्शाद् संस्पर्श pos=n,g=m,c=5,n=s
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
श्रवणाद् श्रवण pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat