Original

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ २७ ॥

Segmented

परिच्छिद्य एव कामानाम् सर्वेषाम् च एव कर्मणाम् मूलम् रुन्धि इन्द्रिय-ग्रामम् शकुन्तान् इव पञ्जरे

Analysis

Word Lemma Parse
परिच्छिद्य परिच्छिद् pos=vi
एव एव pos=i
कामानाम् काम pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
मूलम् मूल pos=n,g=n,c=2,n=s
रुन्धि रुध् pos=v,p=2,n=s,l=lot
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
शकुन्तान् शकुन्त pos=n,g=m,c=2,n=p
इव इव pos=i
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s