Original

अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि ।सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ २६ ॥

Segmented

अस्ति एव त्वयि शोको वै हर्षः च अस्ति तथा त्वयि सुख-दुःखे तथा च उभे तत्र का परिदेवना

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
एव एव pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
शोको शोक pos=n,g=m,c=1,n=s
वै वै pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
तथा तथा pos=i
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s