Original

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ २५ ॥

Segmented

न तृप्तिः प्रिय-लाभे ऽस्ति तृष्णा न अद्भिः प्रशाम्यति सम्प्रज्वलति सा भूयः समिद्भिः इव पावकः

Analysis

Word Lemma Parse
pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
pos=i
अद्भिः अप् pos=n,g=n,c=3,n=p
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
सम्प्रज्वलति सम्प्रज्वल् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
भूयः भूयस् pos=i
समिद्भिः समिध् pos=n,g=,c=3,n=p
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s