Original

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ २४ ॥

Segmented

भवेः त्वम् यदि अपि तु आढ्यः न राजा न च दैवतम् देव-त्वम् प्राप्य च इन्द्र-त्वम् न एव तुष्येः तथा सति

Analysis

Word Lemma Parse
भवेः भू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
तु तु pos=i
आढ्यः आढ्य pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तुष्येः तुष् pos=v,p=2,n=s,l=vidhilin
तथा तथा pos=i
सति अस् pos=va,g=m,c=7,n=s,f=part