Original

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ २३ ॥

Segmented

मनुष्या हि आढ्य-ताम् प्राप्य राज्यम् इच्छन्ति अनन्तरम् राज्याद् देव-त्वम् इच्छन्ति देव-त्वात् इन्द्र-ताम् अपि

Analysis

Word Lemma Parse
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
हि हि pos=i
आढ्य आढ्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
अनन्तरम् अनन्तरम् pos=i
राज्याद् राज्य pos=n,g=n,c=5,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
इन्द्र इन्द्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i