Original

जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः ।नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ २२ ॥

Segmented

जात्या एव एके सुखतराः सन्ति अन्ये भृश-दुःखिताः न एकान्त-सुखम् एव इह क्वचित् पश्यामि कस्यचित्

Analysis

Word Lemma Parse
जात्या जाति pos=n,g=f,c=3,n=s
एव एव pos=i
एके एक pos=n,g=m,c=1,n=p
सुखतराः सुखतर pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
pos=i
एकान्त एकान्त pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
एव एव pos=i
इह इह pos=i
क्वचित् क्वचिद् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s