Original

भीष्म उवाच ।प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ २ ॥

Segmented

भीष्म उवाच प्रज्ञा प्रतिष्ठा भूतानाम् प्रज्ञा लाभः परो मतः प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
नैःश्रेयसी नैःश्रेयस pos=a,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p