Original

एतावतापि लाभेन तोष्टुमर्हसि काश्यप ।किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १८ ॥

Segmented

एतावता अपि लाभेन तोष्टुम् अर्हसि काश्यप किम् पुनः यो ऽसि सत्त्वानाम् सर्वेषाम् ब्राह्मण-उत्तमः

Analysis

Word Lemma Parse
एतावता एतावत् pos=a,g=m,c=3,n=s
अपि अपि pos=i
लाभेन लाभ pos=n,g=m,c=3,n=s
तोष्टुम् तुष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
काश्यप काश्यप pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s