Original

दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः ।न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १७ ॥

Segmented

दिष्ट्या त्वम् न सृगालो वै न कृमिः न च मूषकः न सर्पो न च मण्डूको न च अन्यः पाप-योनि-जः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सृगालो सृगाल pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
कृमिः कृमि pos=n,g=m,c=1,n=s
pos=i
pos=i
मूषकः मूषक pos=n,g=m,c=1,n=s
pos=i
सर्पो सर्प pos=n,g=m,c=1,n=s
pos=i
pos=i
मण्डूको मण्डूक pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
योनि योनि pos=n,comp=y
जः pos=a,g=m,c=1,n=s