Original

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १६ ॥

Segmented

ये खलु अजिह्वाः कृपणा अल्प-प्राणाः अपाणयः सहन्ते तानि दुःखानि दिष्ट्या त्वम् न तथा मुने

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
खलु खलु pos=i
अजिह्वाः अजिह्व pos=a,g=m,c=1,n=p
कृपणा कृपण pos=a,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
अपाणयः अपाणि pos=a,g=m,c=1,n=p
सहन्ते सह् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तथा तथा pos=i
मुने मुनि pos=n,g=m,c=8,n=s