Original

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १५ ॥

Segmented

अधिष्ठाय च गाम् लोके भुञ्जते वाहयन्ति च उपायैः बहुभिः च एव वश्यान् आत्मनि कुर्वते

Analysis

Word Lemma Parse
अधिष्ठाय अधिष्ठा pos=vi
pos=i
गाम् गो pos=n,g=,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
वाहयन्ति वाहय् pos=v,p=3,n=p,l=lat
pos=i
उपायैः उपाय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
एव एव pos=i
वश्यान् वश्य pos=a,g=m,c=2,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat