Original

हिमवर्षातपानां च परित्राणानि कुर्वते ।चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १४ ॥

Segmented

हिम-वर्ष-आतपानाम् च परित्राणानि कुर्वते चेलम् अन्नम् सुखम् शय्याम् निवातम् च उपभुञ्जते

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
आतपानाम् आतप pos=n,g=m,c=6,n=p
pos=i
परित्राणानि परित्राण pos=n,g=n,c=2,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
चेलम् चेल pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
निवातम् निवात pos=a,g=n,c=2,n=s
pos=i
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat